Original

एष ते पश्चिमो मार्गो दिग्द्वारेण प्रकीर्तितः ।ब्रूहि गालव गच्छावो बुद्धिः का द्विजसत्तम ॥ १९ ॥

Segmented

एष ते पश्चिमो मार्गो दिः-द्वारेण प्रकीर्तितः ब्रूहि गालव गच्छावो बुद्धिः का द्विजसत्तम

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पश्चिमो पश्चिम pos=a,g=m,c=1,n=s
मार्गो मार्ग pos=n,g=m,c=1,n=s
दिः दिश् pos=n,comp=y
द्वारेण द्वार pos=n,g=n,c=3,n=s
प्रकीर्तितः प्रकीर्तय् pos=va,g=m,c=1,n=s,f=part
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
गालव गालव pos=n,g=m,c=8,n=s
गच्छावो गम् pos=v,p=1,n=d,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
का pos=n,g=f,c=1,n=p
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s