Original

अत्र पन्नगराजस्याप्यनन्तस्य निवेशनम् ।अनादिनिधनस्यात्र विष्णोः स्थानमनुत्तमम् ॥ १७ ॥

Segmented

अत्र पन्नग-राजस्य अपि अनन्तस्य निवेशनम् अनादिनिधनस्य अत्र विष्णोः स्थानम् अनुत्तमम्

Analysis

Word Lemma Parse
अत्र अत्र pos=i
पन्नग पन्नग pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
अपि अपि pos=i
अनन्तस्य अनन्त pos=n,g=m,c=6,n=s
निवेशनम् निवेशन pos=n,g=n,c=1,n=s
अनादिनिधनस्य अनादिनिधन pos=a,g=m,c=6,n=s
अत्र अत्र pos=i
विष्णोः विष्णु pos=n,g=m,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s