Original

अत्र नित्यं स्रवन्तीनां प्रभवः सागरोदयः ।अत्र लोकत्रयस्यापस्तिष्ठन्ति वरुणाश्रयाः ॥ १६ ॥

Segmented

अत्र नित्यम् स्रवन्तीनाम् प्रभवः सागर-उदयः अत्र लोकत्रयस्य आपः तिष्ठन्ति वरुण-आश्रयाः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
नित्यम् नित्यम् pos=i
स्रवन्तीनाम् स्रवन्ती pos=n,g=f,c=6,n=p
प्रभवः प्रभव pos=n,g=m,c=1,n=s
सागर सागर pos=n,comp=y
उदयः उदय pos=n,g=m,c=1,n=s
अत्र अत्र pos=i
लोकत्रयस्य लोकत्रय pos=n,g=n,c=6,n=s
आपः अप् pos=n,g=m,c=1,n=p
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
वरुण वरुण pos=n,comp=y
आश्रयाः आश्रय pos=n,g=m,c=1,n=p