Original

अत्र ज्योतींषि सर्वाणि विशन्त्यादित्यमण्डलम् ।अष्टाविंशतिरात्रं च चङ्क्रम्य सह भानुना ।निष्पतन्ति पुनः सूर्यात्सोमसंयोगयोगतः ॥ १५ ॥

Segmented

अत्र ज्योतींषि सर्वाणि विशन्ति आदित्य-मण्डलम् अष्टाविंशति-रात्रम् च चङ्क्रम्य सह भानुना निष्पतन्ति पुनः सूर्यात् सोम-संयोग-योगात्

Analysis

Word Lemma Parse
अत्र अत्र pos=i
ज्योतींषि ज्योतिस् pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
विशन्ति विश् pos=v,p=3,n=p,l=lat
आदित्य आदित्य pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=2,n=s
अष्टाविंशति अष्टाविंशति pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
pos=i
चङ्क्रम्य चङ्क्रम् pos=vi
सह सह pos=i
भानुना भानु pos=n,g=m,c=3,n=s
निष्पतन्ति निष्पत् pos=v,p=3,n=p,l=lat
पुनः पुनर् pos=i
सूर्यात् सूर्य pos=n,g=m,c=5,n=s
सोम सोम pos=n,comp=y
संयोग संयोग pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s