Original

अत्र वायुस्तथा वह्निरापः खं चैव गालव ।आह्निकं चैव नैशं च दुःखस्पर्शं विमुञ्चति ।अतः प्रभृति सूर्यस्य तिर्यगावर्तते गतिः ॥ १४ ॥

Segmented

अत्र वायुः तथा वह्निः आपः खम् च एव गालव आह्निकम् च एव नैशम् च दुःख-स्पर्शम् विमुञ्चति अतः प्रभृति सूर्यस्य तिर्यग् आवर्तते गतिः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
वायुः वायु pos=n,g=m,c=1,n=s
तथा तथा pos=i
वह्निः वह्नि pos=n,g=m,c=1,n=s
आपः अप् pos=n,g=m,c=1,n=p
खम् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
गालव गालव pos=n,g=m,c=8,n=s
आह्निकम् आह्निक pos=a,g=m,c=2,n=s
pos=i
एव एव pos=i
नैशम् नैश pos=a,g=m,c=2,n=s
pos=i
दुःख दुःख pos=a,comp=y
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
विमुञ्चति विमुच् pos=v,p=3,n=s,l=lat
अतः अतस् pos=i
प्रभृति प्रभृति pos=i
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
तिर्यग् तिर्यञ्च् pos=a,g=n,c=2,n=s
आवर्तते आवृत् pos=v,p=3,n=s,l=lat
गतिः गति pos=n,g=f,c=1,n=s