Original

अत्र ध्वजवती नाम कुमारी हरिमेधसः ।आकाशे तिष्ठ तिष्ठेति तस्थौ सूर्यस्य शासनात् ॥ १३ ॥

Segmented

अत्र ध्वजवती नाम कुमारी हरिमेधसः आकाशे तिष्ठ तिष्ठ इति तस्थौ सूर्यस्य शासनात्

Analysis

Word Lemma Parse
अत्र अत्र pos=i
ध्वजवती ध्वजवती pos=n,g=f,c=1,n=s
नाम नाम pos=i
कुमारी कुमारी pos=n,g=f,c=1,n=s
हरिमेधसः हरिमेधस् pos=n,g=m,c=6,n=s
आकाशे आकाश pos=n,g=n,c=7,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
तस्थौ स्था pos=v,p=3,n=s,l=lit
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s