Original

सुवर्णशिरसोऽप्यत्र हरिरोम्णः प्रगायतः ।अदृश्यस्याप्रमेयस्य श्रूयते विपुलो ध्वनिः ॥ १२ ॥

Segmented

सुवर्ण-शिरसः अपि अत्र हरि-रोमनः प्रगायतः अदृश्यस्य अप्रमेयस्य श्रूयते विपुलो ध्वनिः

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
शिरसः शिरस् pos=n,g=m,c=6,n=s
अपि अपि pos=i
अत्र अत्र pos=i
हरि हरि pos=a,comp=y
रोमनः रोमन् pos=n,g=m,c=6,n=s
प्रगायतः प्रगा pos=va,g=m,c=6,n=s,f=part
अदृश्यस्य अदृश्य pos=a,g=m,c=6,n=s
अप्रमेयस्य अप्रमेय pos=a,g=m,c=6,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
विपुलो विपुल pos=a,g=m,c=1,n=s
ध्वनिः ध्वनि pos=n,g=m,c=1,n=s