Original

अत्र मध्ये समुद्रस्य कबन्धः प्रतिदृश्यते ।स्वर्भानोः सूर्यकल्पस्य सोमसूर्यौ जिघांसतः ॥ ११ ॥

Segmented

अत्र मध्ये समुद्रस्य कबन्धः प्रतिदृश्यते स्वर्भानोः सूर्य-कल्पस्य सोम-सूर्यौ जिघांसतः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
मध्ये मध्य pos=n,g=n,c=7,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
कबन्धः कबन्ध pos=n,g=m,c=1,n=s
प्रतिदृश्यते प्रतिदृश् pos=v,p=3,n=s,l=lat
स्वर्भानोः स्वर्भानु pos=n,g=m,c=6,n=s
सूर्य सूर्य pos=n,comp=y
कल्पस्य कल्प pos=a,g=m,c=6,n=s
सोम सोम pos=n,comp=y
सूर्यौ सूर्य pos=n,g=m,c=2,n=d
जिघांसतः जिघांस् pos=va,g=m,c=6,n=s,f=part