Original

अत्र काञ्चनशैलस्य काञ्चनाम्बुवहस्य च ।उदधेस्तीरमासाद्य सुरभिः क्षरते पयः ॥ १० ॥

Segmented

अत्र काञ्चन-शैलस्य काञ्चन-अम्बु-वहस्य च उदधेः तीरम् आसाद्य सुरभिः क्षरते पयः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
काञ्चन काञ्चन pos=n,comp=y
शैलस्य शैल pos=n,g=m,c=6,n=s
काञ्चन काञ्चन pos=n,comp=y
अम्बु अम्बु pos=n,comp=y
वहस्य वह pos=a,g=m,c=6,n=s
pos=i
उदधेः उदधि pos=n,g=m,c=6,n=s
तीरम् तीर pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
सुरभिः सुरभि pos=n,g=f,c=1,n=s
क्षरते क्षर् pos=v,p=3,n=s,l=lat
पयः पयस् pos=n,g=n,c=2,n=s