Original

सुपर्ण उवाच ।इयं दिग्दयिता राज्ञो वरुणस्य तु गोपतेः ।सदा सलिलराजस्य प्रतिष्ठा चादिरेव च ॥ १ ॥

Segmented

सुपर्ण उवाच इयम् दिग् दयिता राज्ञो वरुणस्य तु गोपतेः सदा सलिलराजस्य प्रतिष्ठा च आदिः एव च

Analysis

Word Lemma Parse
सुपर्ण सुपर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इयम् इदम् pos=n,g=f,c=1,n=s
दिग् दिश् pos=n,g=f,c=1,n=s
दयिता दयित pos=a,g=f,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
वरुणस्य वरुण pos=n,g=m,c=6,n=s
तु तु pos=i
गोपतेः गोपति pos=n,g=m,c=6,n=s
सदा सदा pos=i
सलिलराजस्य सलिलराज pos=n,g=m,c=6,n=s
प्रतिष्ठा प्रतिष्ठा pos=n,g=f,c=1,n=s
pos=i
आदिः आदि pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i