Original

अत्र मन्दरकुञ्जेषु विप्रर्षिसदनेषु च ।गन्धर्वा गान्ति गाथा वै चित्तबुद्धिहरा द्विज ॥ ९ ॥

Segmented

अत्र मन्दर-कुञ्जेषु विप्र-ऋषि-सदनेषु च गन्धर्वा गान्ति गाथा वै चित्त-बुद्धि-हराः द्विज

Analysis

Word Lemma Parse
अत्र अत्र pos=i
मन्दर मन्दर pos=n,comp=y
कुञ्जेषु कुञ्ज pos=n,g=m,c=7,n=p
विप्र विप्र pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
सदनेषु सदन pos=n,g=n,c=7,n=p
pos=i
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
गान्ति गा pos=v,p=3,n=p,l=lat
गाथा गाथा pos=n,g=f,c=2,n=p
वै वै pos=i
चित्त चित्त pos=n,comp=y
बुद्धि बुद्धि pos=n,comp=y
हराः हर pos=a,g=f,c=2,n=p
द्विज द्विज pos=n,g=m,c=8,n=s