Original

नैरृतानां सहस्राणि बहून्यत्र द्विजर्षभ ।सृष्टानि प्रतिकूलानि द्रष्टव्यान्यकृतात्मभिः ॥ ८ ॥

Segmented

नैरृतानाम् सहस्राणि बहूनि अत्र द्विजर्षभ सृष्टानि प्रतिकूलानि दर्शनीयानि अकृतात्मभिः

Analysis

Word Lemma Parse
नैरृतानाम् नैरृत pos=n,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
बहूनि बहु pos=a,g=n,c=1,n=p
अत्र अत्र pos=i
द्विजर्षभ द्विजर्षभ pos=n,g=m,c=8,n=s
सृष्टानि सृज् pos=va,g=n,c=1,n=p,f=part
प्रतिकूलानि प्रतिकूल pos=a,g=n,c=1,n=p
दर्शनीयानि दृश् pos=va,g=n,c=1,n=p,f=krtya
अकृतात्मभिः अकृतात्मन् pos=a,g=m,c=3,n=p