Original

एषा दिक्सा द्विजश्रेष्ठ यां सर्वः प्रतिपद्यते ।वृता त्वनवबोधेन सुखं तेन न गम्यते ॥ ७ ॥

Segmented

एषा दिक् सा द्विजश्रेष्ठ याम् सर्वः प्रतिपद्यते वृता तु अनवबोधेन सुखम् तेन न गम्यते

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
दिक् दिश् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
याम् यद् pos=n,g=f,c=2,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat
वृता वृ pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
अनवबोधेन अनवबोध pos=n,g=m,c=3,n=s
सुखम् सुखम् pos=i
तेन तद् pos=n,g=m,c=3,n=s
pos=i
गम्यते गम् pos=v,p=3,n=s,l=lat