Original

अत्र धर्मश्च सत्यं च कर्म चात्र निशाम्यते ।गतिरेषा द्विजश्रेष्ठ कर्मणात्मावसादिनः ॥ ६ ॥

Segmented

अत्र धर्मः च सत्यम् च कर्म च अत्र निशाम्यते गतिः एषा द्विजश्रेष्ठ कर्मणा आत्म-अवसादिनः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
निशाम्यते निशामय् pos=v,p=3,n=s,l=lat
गतिः गति pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
आत्म आत्मन् pos=n,comp=y
अवसादिनः अवसादिन् pos=a,g=m,c=6,n=s