Original

एतद्द्वितीयं धर्मस्य द्वारमाचक्षते द्विज ।त्रुटिशो लवशश्चात्र गण्यते कालनिश्चयः ॥ ४ ॥

Segmented

एतद् द्वितीयम् धर्मस्य द्वारम् आचक्षते द्विज त्रुटिशो लवशस् च अत्र गण्यते काल-निश्चयः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
द्वितीयम् द्वितीय pos=a,g=n,c=2,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
द्वारम् द्वार pos=n,g=n,c=2,n=s
आचक्षते आचक्ष् pos=v,p=3,n=p,l=lat
द्विज द्विज pos=n,g=m,c=8,n=s
त्रुटिशो त्रुटिशस् pos=i
लवशस् लवशस् pos=i
pos=i
अत्र अत्र pos=i
गण्यते गणय् pos=v,p=3,n=s,l=lat
काल काल pos=n,comp=y
निश्चयः निश्चय pos=n,g=m,c=1,n=s