Original

अत्र विश्वे सदा देवाः पितृभिः सार्धमासते ।इज्यमानाः स्म लोकेषु संप्राप्तास्तुल्यभागताम् ॥ ३ ॥

Segmented

अत्र विश्वे सदा देवाः पितृभिः सार्धम् आसते इज्यमानाः स्म लोकेषु सम्प्राप्ताः तुल्य-भाग-ताम्

Analysis

Word Lemma Parse
अत्र अत्र pos=i
विश्वे विश्व pos=n,g=m,c=1,n=p
सदा सदा pos=i
देवाः देव pos=n,g=m,c=1,n=p
पितृभिः पितृ pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
आसते आस् pos=v,p=3,n=p,l=lat
इज्यमानाः यज् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
लोकेषु लोक pos=n,g=m,c=7,n=p
सम्प्राप्ताः सम्प्राप् pos=va,g=m,c=1,n=p,f=part
तुल्य तुल्य pos=a,comp=y
भाग भाग pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s