Original

एष तस्यापि ते मार्गः परितापस्य गालव ।ब्रूहि मे यदि गन्तव्यं प्रतीचीं शृणु वा मम ॥ २१ ॥

Segmented

एष तस्य अपि ते मार्गः परितापस्य गालव ब्रूहि मे यदि गन्तव्यम् प्रतीचीम् शृणु वा मम

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
मार्गः मार्ग pos=n,g=m,c=1,n=s
परितापस्य परिताप pos=n,g=m,c=6,n=s
गालव गालव pos=n,g=m,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
यदि यदि pos=i
गन्तव्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
प्रतीचीम् प्रतीची pos=n,g=f,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
वा वा pos=i
मम मद् pos=n,g=,c=6,n=s