Original

अत्र निर्याणकालेषु तमः संप्राप्यते महत् ।अभेद्यं भास्करेणापि स्वयं वा कृष्णवर्त्मना ॥ २० ॥

Segmented

अत्र निर्याण-कालेषु तमः सम्प्राप्यते महत् अभेद्यम् भास्करेन अपि स्वयम् वा कृष्णवर्त्मना

Analysis

Word Lemma Parse
अत्र अत्र pos=i
निर्याण निर्याण pos=n,comp=y
कालेषु काल pos=n,g=m,c=7,n=p
तमः तमस् pos=n,g=n,c=1,n=s
सम्प्राप्यते सम्प्राप् pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=1,n=s
अभेद्यम् अभेद्य pos=a,g=n,c=1,n=s
भास्करेन भास्कर pos=n,g=m,c=3,n=s
अपि अपि pos=i
स्वयम् स्वयम् pos=i
वा वा pos=i
कृष्णवर्त्मना कृष्णवर्त्मन् pos=n,g=m,c=3,n=s