Original

अत्र लोकत्रयस्यास्य पितृपक्षः प्रतिष्ठितः ।अत्रोष्मपानां देवानां निवासः श्रूयते द्विज ॥ २ ॥

Segmented

अत्र लोकत्रयस्य अस्य पितृ-पक्षः प्रतिष्ठितः अत्र ऊष्मपानाम् देवानाम् निवासः श्रूयते द्विज

Analysis

Word Lemma Parse
अत्र अत्र pos=i
लोकत्रयस्य लोकत्रय pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
पितृ पितृ pos=n,comp=y
पक्षः पक्ष pos=n,g=m,c=1,n=s
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part
अत्र अत्र pos=i
ऊष्मपानाम् ऊष्मप pos=n,g=m,c=6,n=p
देवानाम् देव pos=n,g=m,c=6,n=p
निवासः निवास pos=n,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
द्विज द्विज pos=n,g=m,c=8,n=s