Original

अत्र भोगवती नाम पुरी वासुकिपालिता ।तक्षकेण च नागेन तथैवैरावतेन च ॥ १९ ॥

Segmented

अत्र भोगवती नाम पुरी वासुकि-पालिता तक्षकेण च नागेन तथा एव ऐरावतेन च

Analysis

Word Lemma Parse
अत्र अत्र pos=i
भोगवती भोगवती pos=n,g=f,c=1,n=s
नाम नाम pos=i
पुरी पुरी pos=n,g=f,c=1,n=s
वासुकि वासुकि pos=n,comp=y
पालिता पालय् pos=va,g=f,c=1,n=s,f=part
तक्षकेण तक्षक pos=n,g=m,c=3,n=s
pos=i
नागेन नाग pos=n,g=m,c=3,n=s
तथा तथा pos=i
एव एव pos=i
ऐरावतेन ऐरावत pos=n,g=m,c=3,n=s
pos=i