Original

अत्र सिद्धाः शिवा नाम ब्राह्मणा वेदपारगाः ।अधीत्य सखिलान्वेदानालभन्ते यमक्षयम् ॥ १८ ॥

Segmented

अत्र सिद्धाः शिवा नाम ब्राह्मणा वेदपारगाः अधीत्य स खिलान् वेदान् आलभन्ते यम-क्षयम्

Analysis

Word Lemma Parse
अत्र अत्र pos=i
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
शिवा शिव pos=a,g=m,c=1,n=p
नाम नाम pos=i
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
वेदपारगाः वेदपारग pos=n,g=m,c=1,n=p
अधीत्य अधी pos=vi
pos=i
खिलान् खिल pos=n,g=m,c=2,n=p
वेदान् वेद pos=n,g=m,c=2,n=p
आलभन्ते आलभ् pos=v,p=3,n=p,l=lat
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s