Original

अत्राहं गालव पुरा क्षुधार्तः परिचिन्तयन् ।लब्धवान्युध्यमानौ द्वौ बृहन्तौ गजकच्छपौ ॥ १६ ॥

Segmented

अत्र अहम् गालव पुरा क्षुधा-आर्तः परिचिन्तयन् लब्धवान् युध्यमानौ द्वौ बृहन्तौ गज-कच्छपौ

Analysis

Word Lemma Parse
अत्र अत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
गालव गालव pos=n,g=m,c=8,n=s
पुरा पुरा pos=i
क्षुधा क्षुधा pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
परिचिन्तयन् परिचिन्तय् pos=va,g=m,c=1,n=s,f=part
लब्धवान् लभ् pos=va,g=m,c=1,n=s,f=part
युध्यमानौ युध् pos=va,g=m,c=2,n=d,f=part
द्वौ द्वि pos=n,g=m,c=2,n=d
बृहन्तौ बृहत् pos=a,g=m,c=2,n=d
गज गज pos=n,comp=y
कच्छपौ कच्छप pos=n,g=m,c=2,n=d