Original

अत्रावृत्तो दिनकरः क्षरते सुरसं पयः ।काष्ठां चासाद्य धानिष्ठां हिममुत्सृजते पुनः ॥ १५ ॥

Segmented

अत्र आवृत्तः दिनकरः क्षरते सु रसम् पयः काष्ठाम् च आसाद्य धानिष्ठाम् हिमम् उत्सृजते

Analysis

Word Lemma Parse
अत्र अत्र pos=i
आवृत्तः आवृत् pos=va,g=m,c=1,n=s,f=part
दिनकरः दिनकर pos=n,g=m,c=1,n=s
क्षरते क्षर् pos=v,p=3,n=s,l=lat
सु सु pos=i
रसम् रस pos=n,g=n,c=2,n=s
पयः पयस् pos=n,g=n,c=2,n=s
काष्ठाम् काष्ठा pos=n,g=f,c=2,n=s
pos=i
आसाद्य आसादय् pos=vi
धानिष्ठाम् हिम pos=n,g=n,c=2,n=s
हिमम् उत्सृज् pos=v,p=3,n=s,l=lat
उत्सृजते पुनर् pos=i