Original

अत्र दुष्कृतकर्माणो नराः पच्यन्ति गालव ।अत्र वैतरणी नाम नदी वितरणैर्वृता ।अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं प्रपद्यते ॥ १४ ॥

Segmented

अत्र दुष्कृत-कर्माणः नराः पच्यन्ति गालव अत्र वैतरणी नाम नदी वितरणैः वृता अत्र गत्वा सुखस्य अन्तम् दुःखस्य अन्तम् प्रपद्यते

Analysis

Word Lemma Parse
अत्र अत्र pos=i
दुष्कृत दुष्कृत pos=n,comp=y
कर्माणः कर्मन् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
पच्यन्ति पच् pos=v,p=3,n=p,l=lat
गालव गालव pos=n,g=m,c=8,n=s
अत्र अत्र pos=i
वैतरणी वैतरणी pos=n,g=f,c=1,n=s
नाम नाम pos=i
नदी नदी pos=n,g=f,c=1,n=s
वितरणैः वितरण pos=n,g=n,c=3,n=p
वृता वृ pos=va,g=f,c=1,n=s,f=part
अत्र अत्र pos=i
गत्वा गम् pos=vi
सुखस्य सुख pos=n,g=n,c=6,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
दुःखस्य दुःख pos=n,g=n,c=6,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
प्रपद्यते प्रपद् pos=v,p=3,n=s,l=lat