Original

अत्र वृत्तेन वृत्रोऽपि शक्रशत्रुत्वमीयिवान् ।अत्र सर्वासवः प्राप्ताः पुनर्गच्छन्ति पञ्चधा ॥ १३ ॥

Segmented

अत्र वृत्तेन वृत्रो ऽपि शक्र-शत्रु-त्वम् ईयिवान् अत्र सर्व-असवः प्राप्ताः पुनः गच्छन्ति पञ्चधा

Analysis

Word Lemma Parse
अत्र अत्र pos=i
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
वृत्रो वृत्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
शक्र शक्र pos=n,comp=y
शत्रु शत्रु pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
ईयिवान् pos=va,g=m,c=1,n=s,f=part
अत्र अत्र pos=i
सर्व सर्व pos=n,comp=y
असवः असु pos=n,g=m,c=1,n=p
प्राप्ताः प्राप् pos=va,g=f,c=1,n=p,f=part
पुनः पुनर् pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
पञ्चधा पञ्चधा pos=i