Original

अत्र राक्षसराजेन पौलस्त्येन महात्मना ।रावणेन तपश्चीर्त्वा सुरेभ्योऽमरता वृता ॥ १२ ॥

Segmented

अत्र राक्षस-राजेन पौलस्त्येन महात्मना रावणेन तपः चरित्वा सुरेभ्यो अमर-ता वृता

Analysis

Word Lemma Parse
अत्र अत्र pos=i
राक्षस राक्षस pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
पौलस्त्येन पौलस्त्य pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
रावणेन रावण pos=n,g=m,c=3,n=s
तपः तपस् pos=n,g=n,c=2,n=s
चरित्वा चर् pos=vi
सुरेभ्यो सुर pos=n,g=m,c=5,n=p
अमर अमर pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
वृता वृ pos=va,g=f,c=1,n=s,f=part