Original

अत्र सावर्णिना चैव यवक्रीतात्मजेन च ।मर्यादा स्थापिता ब्रह्मन्यां सूर्यो नातिवर्तते ॥ ११ ॥

Segmented

अत्र सावर्णिना च एव यवक्रीत-आत्मजेन च मर्यादा स्थापिता ब्रह्मन् याम् सूर्यो न अतिवर्तते

Analysis

Word Lemma Parse
अत्र अत्र pos=i
सावर्णिना सावर्णि pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
यवक्रीत यवक्रीत pos=n,comp=y
आत्मजेन आत्मज pos=n,g=m,c=3,n=s
pos=i
मर्यादा मर्यादा pos=n,g=f,c=1,n=s
स्थापिता स्थापय् pos=va,g=f,c=1,n=s,f=part
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
याम् यद् pos=n,g=f,c=2,n=s
सूर्यो सूर्य pos=n,g=m,c=1,n=s
pos=i
अतिवर्तते अतिवृत् pos=v,p=3,n=s,l=lat