Original

अत्र सामानि गाथाभिः श्रुत्वा गीतानि रैवतः ।गतदारो गतामात्यो गतराज्यो वनं गतः ॥ १० ॥

Segmented

अत्र सामानि गाथाभिः श्रुत्वा गीतानि रैवतः गत-दारः गत-अमात्यः गत-राज्यः वनम् गतः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
सामानि सामन् pos=n,g=n,c=2,n=p
गाथाभिः गाथा pos=n,g=f,c=3,n=p
श्रुत्वा श्रु pos=vi
गीतानि गा pos=va,g=n,c=2,n=p,f=part
रैवतः रैवत pos=n,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
दारः दार pos=n,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
अमात्यः अमात्य pos=n,g=m,c=1,n=s
गत गम् pos=va,comp=y,f=part
राज्यः राज्य pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part