Original

सुपर्ण उवाच ।इयं विवस्वता पूर्वं श्रौतेन विधिना किल ।गुरवे दक्षिणा दत्ता दक्षिणेत्युच्यतेऽथ दिक् ॥ १ ॥

Segmented

सुपर्ण उवाच इयम् विवस्वता पूर्वम् श्रौतेन विधिना किल गुरवे दक्षिणा दत्ता दक्षिणा इति उच्यते ऽथ दिक्

Analysis

Word Lemma Parse
सुपर्ण सुपर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इयम् इदम् pos=n,g=f,c=1,n=s
विवस्वता विवस्वन्त् pos=n,g=m,c=3,n=s
पूर्वम् पूर्वम् pos=i
श्रौतेन श्रौत pos=a,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
किल किल pos=i
गुरवे गुरु pos=n,g=m,c=4,n=s
दक्षिणा दक्षिणा pos=n,g=f,c=1,n=s
दत्ता दा pos=va,g=f,c=1,n=s,f=part
दक्षिणा दक्षिणा pos=n,g=f,c=1,n=s
इति इति pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
ऽथ अथ pos=i
दिक् दिश् pos=n,g=f,c=1,n=s