Original

एतस्मात्कारणाद्ब्रह्मन्पूर्वेत्येषा दिगुच्यते ।यस्मात्पूर्वतरे काले पूर्वमेषावृता सुरैः ॥ ८ ॥

Segmented

एतस्मात् कारणाद् ब्रह्मन् पूर्वा इति एषा दिग् उच्यते यस्मात् पूर्वतरे काले पूर्वम् एषा आवृता सुरैः

Analysis

Word Lemma Parse
एतस्मात् एतद् pos=n,g=n,c=5,n=s
कारणाद् कारण pos=n,g=n,c=5,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
पूर्वा पूर्व pos=n,g=f,c=1,n=s
इति इति pos=i
एषा एतद् pos=n,g=f,c=1,n=s
दिग् दिश् pos=n,g=f,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
यस्मात् यस्मात् pos=i
पूर्वतरे पूर्वतर pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
पूर्वम् पूर्वम् pos=i
एषा एतद् pos=n,g=f,c=1,n=s
आवृता आवृ pos=va,g=f,c=1,n=s,f=part
सुरैः सुर pos=n,g=m,c=3,n=p