Original

यतोमूला सुराणां श्रीर्यत्र शक्रोऽभ्यषिच्यत ।सुरराज्येन विप्रर्षे देवैश्चात्र तपश्चितम् ॥ ७ ॥

Segmented

यतोमूला सुराणाम् श्रीः यत्र शक्रो ऽभ्यषिच्यत सुर-राज्येन विप्रर्षे देवैः च अत्र तपः चितम्

Analysis

Word Lemma Parse
यतोमूला यतोमूल pos=a,g=f,c=1,n=s
सुराणाम् सुर pos=n,g=m,c=6,n=p
श्रीः श्री pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
ऽभ्यषिच्यत अभिषिच् pos=v,p=3,n=s,l=lan
सुर सुर pos=n,comp=y
राज्येन राज्य pos=n,g=n,c=3,n=s
विप्रर्षे विप्रर्षि pos=n,g=m,c=8,n=s
देवैः देव pos=n,g=m,c=3,n=p
pos=i
अत्र अत्र pos=i
तपः तपस् pos=n,g=n,c=1,n=s
चितम् चि pos=va,g=n,c=1,n=s,f=part