Original

यत्र पूर्वं प्रसूता वै दाक्षायण्यः प्रजाः स्त्रियः ।यस्यां दिशि प्रवृद्धाश्च कश्यपस्यात्मसंभवाः ॥ ६ ॥

Segmented

यत्र पूर्वम् प्रसूता वै दाक्षायण्यः प्रजाः स्त्रियः यस्याम् दिशि प्रवृद्धाः च कश्यपस्य आत्मसम्भवाः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
पूर्वम् पूर्वम् pos=i
प्रसूता प्रसू pos=va,g=f,c=1,n=p,f=part
वै वै pos=i
दाक्षायण्यः दाक्षायणी pos=n,g=f,c=1,n=p
प्रजाः प्रजा pos=n,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
यस्याम् यद् pos=n,g=f,c=7,n=s
दिशि दिश् pos=n,g=f,c=7,n=s
प्रवृद्धाः प्रवृध् pos=va,g=m,c=1,n=p,f=part
pos=i
कश्यपस्य कश्यप pos=n,g=m,c=6,n=s
आत्मसम्भवाः आत्मसम्भव pos=n,g=m,c=1,n=p