Original

हुतं यतोमुखैर्हव्यं सर्पते सर्वतोदिशम् ।एतद्द्वारं द्विजश्रेष्ठ दिवसस्य तथाध्वनः ॥ ५ ॥

Segmented

हुतम् यतस् मुखैः हव्यम् सर्पते सर्वतोदिशम् एतद् द्वारम् द्विजश्रेष्ठ दिवसस्य तथा अध्वनः

Analysis

Word Lemma Parse
हुतम् हु pos=va,g=n,c=1,n=s,f=part
यतस् यतस् pos=i
मुखैः मुख pos=n,g=n,c=3,n=p
हव्यम् हव्य pos=n,g=n,c=1,n=s
सर्पते सृप् pos=v,p=3,n=s,l=lat
सर्वतोदिशम् सर्वतोदिशम् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
द्वारम् द्वार pos=n,g=n,c=1,n=s
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
दिवसस्य दिवस pos=n,g=m,c=6,n=s
तथा तथा pos=i
अध्वनः अध्वन् pos=n,g=m,c=6,n=s