Original

यस्यां पूर्वं मतिर्जाता यया व्याप्तमिदं जगत् ।चक्षुषी यत्र धर्मस्य यत्र चैष प्रतिष्ठितः ॥ ४ ॥

Segmented

यस्याम् पूर्वम् मतिः जाता यया व्याप्तम् इदम् जगत् चक्षुषी यत्र धर्मस्य यत्र च एष प्रतिष्ठितः

Analysis

Word Lemma Parse
यस्याम् यद् pos=n,g=f,c=7,n=s
पूर्वम् पूर्वम् pos=i
मतिः मति pos=n,g=f,c=1,n=s
जाता जन् pos=va,g=f,c=1,n=s,f=part
यया यद् pos=n,g=f,c=3,n=s
व्याप्तम् व्याप् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
चक्षुषी चक्षुस् pos=n,g=n,c=1,n=d
यत्र यत्र pos=i
धर्मस्य धर्म pos=n,g=m,c=6,n=s
यत्र यत्र pos=i
pos=i
एष एतद् pos=n,g=m,c=1,n=s
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part