Original

यस्यामुदयते पूर्वं सर्वलोकप्रभावनः ।सविता यत्र संध्यायां साध्यानां वर्तते तपः ॥ ३ ॥

Segmented

यस्याम् उदयते सर्व-लोक-प्रभावनः सविता यत्र संध्यायाम् साध्यानाम् वर्तते तपः

Analysis

Word Lemma Parse
यस्याम् यद् pos=n,g=f,c=7,n=s
उदयते पूर्वम् pos=i
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
प्रभावनः प्रभावन pos=a,g=m,c=1,n=s
सविता सवितृ pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
संध्यायाम् संध्या pos=n,g=f,c=7,n=s
साध्यानाम् साध्य pos=n,g=m,c=6,n=p
वर्तते वृत् pos=v,p=3,n=s,l=lat
तपः तपस् pos=n,g=n,c=1,n=s