Original

प्रियं कार्यं हि मे तस्य यस्यास्मि वचने स्थितः ।ब्रूहि गालव यास्यामि शृणु चाप्यपरां दिशम् ॥ १८ ॥

Segmented

प्रियम् कार्यम् हि मे तस्य यस्य अस्मि वचने स्थितः ब्रूहि गालव यास्यामि शृणु च अपि अपराम् दिशम्

Analysis

Word Lemma Parse
प्रियम् प्रिय pos=a,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
यस्य यद् pos=n,g=m,c=6,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
वचने वचन pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
गालव गालव pos=n,g=m,c=8,n=s
यास्यामि या pos=v,p=1,n=s,l=lrt
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
अपि अपि pos=i
अपराम् अपर pos=n,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s