Original

एतद्द्वारं त्रिलोकस्य स्वर्गस्य च सुखस्य च ।एष पूर्वो दिशाभागो विशावैनं यदीच्छसि ॥ १७ ॥

Segmented

एतद् द्वारम् त्रिलोकस्य स्वर्गस्य च सुखस्य च एष पूर्वो दिशा-भागः विशाव एनम् यदि इच्छसि

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
द्वारम् द्वार pos=n,g=n,c=1,n=s
त्रिलोकस्य त्रिलोक pos=n,g=n,c=6,n=s
स्वर्गस्य स्वर्ग pos=n,g=m,c=6,n=s
pos=i
सुखस्य सुख pos=n,g=n,c=6,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
पूर्वो पूर्व pos=n,g=m,c=1,n=s
दिशा दिशा pos=n,comp=y
भागः भाग pos=n,g=m,c=1,n=s
विशाव विश् pos=v,p=1,n=d,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
यदि यदि pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat