Original

अत्राहिताः कृतघ्नाश्च मानुषाश्चासुराश्च ये ।उदयंस्तान्हि सर्वान्वै क्रोधाद्धन्ति विभावसुः ॥ १६ ॥

Segmented

अत्र अहिताः कृतघ्नाः च मानुषाः च असुराः च ये उद्यन् तान् हि सर्वान् वै क्रोधात् हन्ति विभावसुः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
अहिताः अहित pos=a,g=m,c=1,n=p
कृतघ्नाः कृतघ्न pos=a,g=m,c=1,n=p
pos=i
मानुषाः मानुष pos=n,g=m,c=1,n=p
pos=i
असुराः असुर pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
उद्यन् उदि pos=va,g=m,c=1,n=s,f=part
तान् तद् pos=n,g=m,c=2,n=p
हि हि pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
वै वै pos=i
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
विभावसुः विभावसु pos=n,g=m,c=1,n=s