Original

प्रोक्षिता यत्र बहवो वराहाद्या मृगा वने ।शक्रेण यत्र भागार्थे दैवतेषु प्रकल्पिताः ॥ १५ ॥

Segmented

प्रोक्षिता यत्र बहवो वराह-आद्याः मृगा वने शक्रेण यत्र भाग-अर्थे दैवतेषु प्रकल्पिताः

Analysis

Word Lemma Parse
प्रोक्षिता प्रोक्षय् pos=va,g=m,c=1,n=p,f=part
यत्र यत्र pos=i
बहवो बहु pos=a,g=m,c=1,n=p
वराह वराह pos=n,comp=y
आद्याः आद्य pos=a,g=m,c=1,n=p
मृगा मृग pos=n,g=m,c=1,n=p
वने वन pos=n,g=n,c=7,n=s
शक्रेण शक्र pos=n,g=m,c=3,n=s
यत्र यत्र pos=i
भाग भाग pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
दैवतेषु दैवत pos=n,g=n,c=7,n=p
प्रकल्पिताः प्रकल्पय् pos=va,g=m,c=1,n=p,f=part