Original

ओंकारस्यात्र जायन्ते सूतयो दशतीर्दश ।पिबन्ति मुनयो यत्र हविर्धाने स्म सोमपाः ॥ १४ ॥

Segmented

ओंकारस्य अत्र जायन्ते सूतयो दशतीः दश पिबन्ति मुनयो यत्र हविर्धाने स्म सोमपाः

Analysis

Word Lemma Parse
ओंकारस्य ओंकार pos=n,g=m,c=6,n=s
अत्र अत्र pos=i
जायन्ते जन् pos=v,p=3,n=p,l=lat
सूतयो सूति pos=n,g=f,c=1,n=p
दशतीः दशत् pos=a,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p
पिबन्ति पा pos=v,p=3,n=p,l=lat
मुनयो मुनि pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
हविर्धाने हविर्धान pos=n,g=n,c=7,n=s
स्म स्म pos=i
सोमपाः सोमप pos=n,g=m,c=1,n=p