Original

अत्र पूर्वं वसिष्ठस्य पौराणस्य द्विजर्षभ ।सूतिश्चैव प्रतिष्ठा च निधनं च प्रकाशते ॥ १३ ॥

Segmented

अत्र पूर्वम् वसिष्ठस्य पौराणस्य द्विजर्षभ सूतिः च एव प्रतिष्ठा च निधनम् च प्रकाशते

Analysis

Word Lemma Parse
अत्र अत्र pos=i
पूर्वम् पूर्वम् pos=i
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
पौराणस्य पौराण pos=a,g=m,c=6,n=s
द्विजर्षभ द्विजर्षभ pos=n,g=m,c=8,n=s
सूतिः सूति pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
प्रतिष्ठा प्रतिष्ठा pos=n,g=f,c=1,n=s
pos=i
निधनम् निधन pos=n,g=n,c=1,n=s
pos=i
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat