Original

अत्र तृप्ता हुतवहाः स्वां योनिमुपभुञ्जते ।अत्र पातालमाश्रित्य वरुणः श्रियमाप च ॥ १२ ॥

Segmented

अत्र तृप्ता हुतवहाः स्वाम् योनिम् उपभुञ्जते अत्र पातालम् आश्रित्य वरुणः श्रियम् आप च

Analysis

Word Lemma Parse
अत्र अत्र pos=i
तृप्ता तृप् pos=va,g=m,c=1,n=p,f=part
हुतवहाः हुतवह pos=n,g=m,c=1,n=p
स्वाम् स्व pos=a,g=f,c=2,n=s
योनिम् योनि pos=n,g=f,c=2,n=s
उपभुञ्जते उपभुज् pos=v,p=3,n=p,l=lat
अत्र अत्र pos=i
पातालम् पाताल pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
वरुणः वरुण pos=n,g=m,c=1,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
आप आप् pos=v,p=3,n=s,l=lit
pos=i