Original

अत्र वेदाञ्जगौ पूर्वं भगवाँल्लोकभावनः ।अत्रैवोक्ता सवित्रासीत्सावित्री ब्रह्मवादिषु ॥ १० ॥

Segmented

अत्र एव उक्ता सवित्रा आसीत् सावित्री ब्रह्म-वादिषु

Analysis

Word Lemma Parse
अत्र अत्र pos=i
एव एव pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
सवित्रा सवितृ pos=n,g=m,c=3,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सावित्री सावित्री pos=n,g=f,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिषु वादिन् pos=a,g=m,c=7,n=p