Original

न रूपमनृतस्यास्ति नानृतस्यास्ति संततिः ।नानृतस्याधिपत्यं च कुत एव गतिः शुभा ॥ ९ ॥

Segmented

न रूपम् अनृतस्य अस्ति न अनृतस्य अस्ति संततिः न अनृतस्य आधिपत्यम् च कुत एव गतिः शुभा

Analysis

Word Lemma Parse
pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
अनृतस्य अनृत pos=n,g=n,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
अनृतस्य अनृत pos=n,g=n,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
संततिः संतति pos=n,g=f,c=1,n=s
pos=i
अनृतस्य अनृत pos=n,g=n,c=6,n=s
आधिपत्यम् आधिपत्य pos=n,g=n,c=1,n=s
pos=i
कुत कुतस् pos=i
एव एव pos=i
गतिः गति pos=n,g=f,c=1,n=s
शुभा शुभ pos=a,g=f,c=1,n=s