Original

सुहृदां हि धनं भुक्त्वा कृत्वा प्रणयमीप्सितम् ।प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम् ॥ ७ ॥

Segmented

सुहृदाम् हि धनम् भुक्त्वा कृत्वा प्रणयम् ईप्सितम् प्रतिकर्तुम् अशक्तस्य जीवितात् मरणम् वरम्

Analysis

Word Lemma Parse
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
हि हि pos=i
धनम् धन pos=n,g=n,c=2,n=s
भुक्त्वा भुज् pos=vi
कृत्वा कृ pos=vi
प्रणयम् प्रणय pos=n,g=m,c=2,n=s
ईप्सितम् ईप्सय् pos=va,g=m,c=2,n=s,f=part
प्रतिकर्तुम् प्रतिकृ pos=vi
अशक्तस्य अशक्त pos=a,g=m,c=6,n=s
जीवितात् जीवित pos=n,g=n,c=5,n=s
मरणम् मरण pos=n,g=n,c=1,n=s
वरम् वर pos=a,g=n,c=1,n=s