Original

अधनस्याकृतार्थस्य त्यक्तस्य विविधैः फलैः ।ऋणं धारयमाणस्य कुतः सुखमनीहया ॥ ६ ॥

Segmented

अधनस्य अकृतार्थस्य त्यक्तस्य विविधैः फलैः ऋणम् धारयमाणस्य कुतः सुखम् अनीहया

Analysis

Word Lemma Parse
अधनस्य अधन pos=a,g=m,c=6,n=s
अकृतार्थस्य अकृतार्थ pos=a,g=m,c=6,n=s
त्यक्तस्य त्यज् pos=va,g=m,c=6,n=s,f=part
विविधैः विविध pos=a,g=n,c=3,n=p
फलैः फल pos=n,g=n,c=3,n=p
ऋणम् ऋण pos=n,g=n,c=2,n=s
धारयमाणस्य धारय् pos=va,g=m,c=6,n=s,f=part
कुतः कुतस् pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
अनीहया अनीहा pos=n,g=f,c=3,n=s