Original

अहं पारं समुद्रस्य पृथिव्या वा परं परात् ।गत्वात्मानं विमुञ्चामि किं फलं जीवितेन मे ॥ ५ ॥

Segmented

अहम् पारम् समुद्रस्य पृथिव्या वा परम् परात् गत्वा आत्मानम् विमुञ्चामि किम् फलम् जीवितेन मे

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
पारम् पार pos=n,g=m,c=2,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
पृथिव्या पृथिवी pos=n,g=f,c=6,n=s
वा वा pos=i
परम् पर pos=n,g=n,c=2,n=s
परात् पर pos=n,g=n,c=5,n=s
गत्वा गम् pos=vi
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
विमुञ्चामि विमुच् pos=v,p=1,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
जीवितेन जीवित pos=n,g=n,c=3,n=s
मे मद् pos=n,g=,c=6,n=s