Original

कुतः पुष्टानि मित्राणि कुतोऽर्थाः संचयः कुतः ।हयानां चन्द्रशुभ्राणां शतान्यष्टौ कुतो मम ॥ ३ ॥

Segmented

कुतः पुष्टानि मित्राणि कुतो ऽर्थाः संचयः कुतः हयानाम् चन्द्र-शुभ्रानाम् शतानि अष्टौ कुतो मम

Analysis

Word Lemma Parse
कुतः कुतस् pos=i
पुष्टानि पुष् pos=va,g=n,c=1,n=p,f=part
मित्राणि मित्र pos=n,g=n,c=1,n=p
कुतो कुतस् pos=i
ऽर्थाः अर्थ pos=n,g=m,c=1,n=p
संचयः संचय pos=n,g=m,c=1,n=s
कुतः कुतस् pos=i
हयानाम् हय pos=n,g=m,c=6,n=p
चन्द्र चन्द्र pos=n,comp=y
शुभ्रानाम् शुभ्र pos=a,g=m,c=6,n=p
शतानि शत pos=n,g=n,c=1,n=p
अष्टौ अष्टन् pos=n,g=n,c=1,n=p
कुतो कुतस् pos=i
मम मद् pos=n,g=,c=6,n=s