Original

त्वगस्थिभूतो हरिणश्चिन्ताशोकपरायणः ।शोचमानोऽतिमात्रं स दह्यमानश्च मन्युना ॥ २ ॥

Segmented

त्वच्-अस्थि-भूतः हरिणः चिन्ता-शोक-परायणः शोचमानो ऽतिमात्रम् स दह्यमानः च मन्युना

Analysis

Word Lemma Parse
त्वच् त्वच् pos=n,comp=y
अस्थि अस्थि pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
हरिणः हरिण pos=a,g=m,c=1,n=s
चिन्ता चिन्ता pos=n,comp=y
शोक शोक pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
शोचमानो शुच् pos=va,g=m,c=1,n=s,f=part
ऽतिमात्रम् अतिमात्रम् pos=i
तद् pos=n,g=m,c=1,n=s
दह्यमानः दह् pos=va,g=m,c=1,n=s,f=part
pos=i
मन्युना मन्यु pos=n,g=m,c=3,n=s