Original

स भवानेतु गच्छाव नयिष्ये त्वां यथासुखम् ।देशं पारं पृथिव्या वा गच्छ गालव माचिरम् ॥ १९ ॥

Segmented

स भवान् एतु गच्छाव नयिष्ये त्वाम् यथासुखम् देशम् पारम् पृथिव्या वा गच्छ गालव माचिरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
एतु pos=v,p=3,n=s,l=lot
गच्छाव गम् pos=v,p=1,n=d,l=lot
नयिष्ये नी pos=v,p=1,n=s,l=lrt
त्वाम् त्वद् pos=n,g=,c=2,n=s
यथासुखम् यथासुखम् pos=i
देशम् देश pos=n,g=m,c=2,n=s
पारम् पार pos=n,g=m,c=2,n=s
पृथिव्या पृथिवी pos=n,g=f,c=6,n=s
वा वा pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
गालव गालव pos=n,g=m,c=8,n=s
माचिरम् माचिरम् pos=i